A 419-16 Mayūracitra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/16
Title: Mayūracitra
Dimensions: 22.9 x 7.3 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1539
Remarks:
Reel No. A 419-16 Inventory No. 38147
Title Mayūracitra
Author Sarvvasiṃha
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.9 x 7.3 cm
Folios 26
Lines per Folio 6
Foliation figures in the middle right-hand margin of the verso.
Scribe Śrī Deva
Date of Copying NS 780
Place of Deposit NAK
Accession No. 1/1539
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ sarvvajñāya ||
garggamunigaṇaśreṣṭhaṃm, (!) jyotiṣajñānapāragaṃḥ |
abhivādyāṃjaliṃ kṛtvā bhāguriḥ paripṛccha(2)ti ||
bhagavan śrotum icchāmi, divyacakṣu mahātapa |
jñānānām uttamaṃ jñānaṃ, jyotiṣajñānaparaga (!) ||
bhāvābhāvañ ca (3) daśānāṃ, (!) sukhaduḥkhañ ca dehināṃ |
ādeśam balasām agraṃ, rājyañ ca yaparājayaṃ (!) ||
meghānām vavarṇṇarūāni, (!) sūryācandrama(4)sas tathā |
divyāntarikṣabhaumāś ca, sarvvam utpātalakṣaṇaṃ || (fol. 1v1–4)
End
gātraṃ saṃkucitaṃ gatir vvigalitā traṣṭā (!) ca dantāvalī,
dṛṣṭir naśyati bā(6)dhate badhiratā vaktraṃ salālāyate |
vākyaṃ nādriyate ca bndhavajanair hāryyā na suśrūṣate,
hā ka(1)ṣṭaṃ puruṣasya jīrṇṇavayasaḥ putropy amitrāyate || || ||
khād randhramuniś caiva, yute ne(2)pāravatsare, (!)
āṣāḍhe vṛddhikṣetu, (!) pūrṇṇimāyāṃ guroḥ dine ||
daivajñasarvvasiṃhena, mayūracitra(3)ḥ likhyate, (!)
vipraśrīdevanāmena, (!) paralokārtha (!) likhyate || (fol. 25v5–26r3)
«Sub-colophon:»
iti mayūracitre dvādaśamo ’dhyā(2)yaḥ (!) samāptaḥ || 11 || [11] (fol.23v1–2)
Microfilm Details
Reel No. A 419/16
Date of Filming 07-08-1972
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 4
Catalogued by JU/MS
Date 05-06-2006
Bibliography