A 419-16 Mayūracitra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/16
Title: Mayūracitra
Dimensions: 22.9 x 7.3 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1539
Remarks:


Reel No. A 419-16 Inventory No. 38147

Title Mayūracitra

Author Sarvvasiṃha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.9 x 7.3 cm

Folios 26

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso.

Scribe Śrī Deva

Date of Copying NS 780

Place of Deposit NAK

Accession No. 1/1539

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||

garggamunigaṇaśreṣṭhaṃm, (!) jyotiṣajñānapāragaṃḥ |

abhivādyāṃjaliṃ kṛtvā bhāguriḥ paripṛccha(2)ti ||

bhagavan śrotum icchāmi, divyacakṣu mahātapa |

jñānānām uttamaṃ jñānaṃ, jyotiṣajñānaparaga (!) ||

bhāvābhāvañ ca (3) daśānāṃ, (!) sukhaduḥkhañ ca dehināṃ |

ādeśam balasām agraṃ, rājyañ ca yaparājayaṃ (!) ||

meghānām vavarṇṇarūāni, (!) sūryācandrama(4)sas tathā |

divyāntarikṣabhaumāś ca, sarvvam utpātalakṣaṇaṃ || (fol. 1v1–4)

End

gātraṃ saṃkucitaṃ gatir vvigalitā traṣṭā (!) ca dantāvalī,

dṛṣṭir naśyati bā(6)dhate badhiratā vaktraṃ salālāyate |

vākyaṃ nādriyate ca bndhavajanair hāryyā na suśrūṣate,

hā ka(1)ṣṭaṃ puruṣasya jīrṇṇavayasaḥ putropy amitrāyate || || ||

khād randhramuniś caiva, yute ne(2)pāravatsare, (!)

āṣāḍhe vṛddhikṣetu, (!) pūrṇṇimāyāṃ guroḥ dine ||

daivajñasarvvasiṃhena, mayūracitra(3)ḥ likhyate, (!)

vipraśrīdevanāmena, (!) paralokārtha (!) likhyate || (fol. 25v5–26r3)

«Sub-colophon:»

iti mayūracitre dvādaśamo ’dhyā(2)yaḥ (!) samāptaḥ || 11 || [11] (fol.23v1–2)

Microfilm Details

Reel No. A 419/16

Date of Filming 07-08-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 4

Catalogued by JU/MS

Date 05-06-2006

Bibliography